सरस्वती मया दृष्टा वीणापुस्तकधारिणी ।
हंसवाहनसंयुक्ता विधादानं करोतु मे ॥१॥
प्रथमं भारती नाम द्वितीय च सरस्वती ।
तृतीयं शारदादेवी चतुर्थ हंसवाहनी ॥२॥
पंचम तु जगन्माता षष्टम् वागीश्वरी तथा ।
सप्तमं चैव कौमारी अष्टम् वरदायिनी ॥३॥
नवमं वद्धिदात्री च दशमं वह्मचारिणी ।
एकादशं चन्द्रघन्टा द्धादशं भुवनेश्वरी ॥४॥
हंसवाहनसंयुक्ता विधादानं करोतु मे ॥१॥
प्रथमं भारती नाम द्वितीय च सरस्वती ।
तृतीयं शारदादेवी चतुर्थ हंसवाहनी ॥२॥
पंचम तु जगन्माता षष्टम् वागीश्वरी तथा ।
सप्तमं चैव कौमारी अष्टम् वरदायिनी ॥३॥
नवमं वद्धिदात्री च दशमं वह्मचारिणी ।
एकादशं चन्द्रघन्टा द्धादशं भुवनेश्वरी ॥४॥
Comments
Post a Comment
Thanks for the comment! :)